@nicolaomara: We hadn’t seen each other in 6 months before this #fyppppppppppppppppppppppp #fitcheck #fyp #OOTD #girlstrip #groupchat

Nicola O’Mara
Nicola O’Mara
Open In TikTok:
Region: ID
Saturday 02 August 2025 04:13:22 GMT
3497
64
0
0

Music

Download

Comments

There are no more comments for this video.
To see more videos from user @nicolaomara, please go to the Tikwm homepage.

Other Videos

Experience the sacred vibrations of the Navagraha Stotram, a Sanskrit hymn dedicated to the nine planetary deities — Surya, Chandra, Mangala, Budha, Guru, Shukra, Shani, Rahu, and Ketu. अथ नवग्रहस्तोत्रम्। श्री गणेशाय नमः।   जपाकुसुमसङ्काशं काश्यपेयं महदद्युतिम्।  तमोरिं सर्वपापघ्नं प्रणतोSस्मि दिवाकरम्॥१॥   दधिशङ्खतुषाराभं क्षीरोदार्णवसम्भवम्।  नमामि शशिनं सोमं शम्भोर्मुकुटभूषणम्॥२॥   धरणीगर्भसम्भूतं विद्युत्कान्तिसमप्रभम्।  कुमारं शक्तिहस्तं तं मङ्गलं प्रणमाम्यहम्॥३॥   प्रियङ्गुकलिकाश्यामं रूपेणाप्रतिमं बुधम्।  सौम्यं सौम्यगुणोपेतं तं बुधं प्रणमाम्यहम्॥४॥   देवानाञ्च ऋषीणां च गुरुं काञ्चनसन्निभम्।  बुद्धिभूतं त्रिलोकेशं तं नमामि बृहस्पतिम्॥५॥   हिमकुन्दमृणालाभं दैत्यानां परमं गुरुम्।  सर्वशास्त्रप्रवक्तारं भार्गवं प्रणमाम्यहम्॥६॥   नीलाञ्जनसमाभासं रविपुत्रं यमाग्रजम्।  छायामार्तण्डसम्भूतं तं नमामि शनैश्चरम्॥७॥   अर्धकायं महावीर्यं चन्द्रादित्यविमर्दनम्।  सिंहिकागर्भसम्भूतं तं राहुं प्रणमाम्यहम्॥८॥   पलाशपुष्पसङ्काशं तारकाग्रहमस्तकम्।  रौद्रं रौद्रात्मकं घोरं तं केतुं प्रणमाम्यहम्॥९॥   इति श्रीव्यासमुखोग्दीतम् यः पठेत् सुसमाहितः। दिवा वा यदि वा रात्रौ विघ्नशान्तिर्भविष्यति॥१०॥   नरनारीनृपाणां च भवेत् दुःस्वप्ननाशनम्।  ऐश्वर्यमतुलं तेषाम् आरोग्यं पुष्टिवर्धनम्॥११॥   ग्रहनक्षत्रजाः पीडास्तस्कराग्निसमुद्भवा:।  ता: सर्वाः प्रशमं यान्ति व्यासो ब्रूते न संशयः॥१२॥   ॥इति श्रीवेदव्यासविरचितम् आदित्यादिनवग्रहस्तोत्रं सम्पूर्णम्॥ #navagraha #mantra #vedicastrology #vedicmarga #astrology #mantrachanting #music #sanskrit #fyp
Experience the sacred vibrations of the Navagraha Stotram, a Sanskrit hymn dedicated to the nine planetary deities — Surya, Chandra, Mangala, Budha, Guru, Shukra, Shani, Rahu, and Ketu. अथ नवग्रहस्तोत्रम्। श्री गणेशाय नमः। जपाकुसुमसङ्काशं काश्यपेयं महदद्युतिम्। तमोरिं सर्वपापघ्नं प्रणतोSस्मि दिवाकरम्॥१॥ दधिशङ्खतुषाराभं क्षीरोदार्णवसम्भवम्। नमामि शशिनं सोमं शम्भोर्मुकुटभूषणम्॥२॥ धरणीगर्भसम्भूतं विद्युत्कान्तिसमप्रभम्। कुमारं शक्तिहस्तं तं मङ्गलं प्रणमाम्यहम्॥३॥ प्रियङ्गुकलिकाश्यामं रूपेणाप्रतिमं बुधम्। सौम्यं सौम्यगुणोपेतं तं बुधं प्रणमाम्यहम्॥४॥ देवानाञ्च ऋषीणां च गुरुं काञ्चनसन्निभम्। बुद्धिभूतं त्रिलोकेशं तं नमामि बृहस्पतिम्॥५॥ हिमकुन्दमृणालाभं दैत्यानां परमं गुरुम्। सर्वशास्त्रप्रवक्तारं भार्गवं प्रणमाम्यहम्॥६॥ नीलाञ्जनसमाभासं रविपुत्रं यमाग्रजम्। छायामार्तण्डसम्भूतं तं नमामि शनैश्चरम्॥७॥ अर्धकायं महावीर्यं चन्द्रादित्यविमर्दनम्। सिंहिकागर्भसम्भूतं तं राहुं प्रणमाम्यहम्॥८॥ पलाशपुष्पसङ्काशं तारकाग्रहमस्तकम्। रौद्रं रौद्रात्मकं घोरं तं केतुं प्रणमाम्यहम्॥९॥ इति श्रीव्यासमुखोग्दीतम् यः पठेत् सुसमाहितः। दिवा वा यदि वा रात्रौ विघ्नशान्तिर्भविष्यति॥१०॥ नरनारीनृपाणां च भवेत् दुःस्वप्ननाशनम्। ऐश्वर्यमतुलं तेषाम् आरोग्यं पुष्टिवर्धनम्॥११॥ ग्रहनक्षत्रजाः पीडास्तस्कराग्निसमुद्भवा:। ता: सर्वाः प्रशमं यान्ति व्यासो ब्रूते न संशयः॥१२॥ ॥इति श्रीवेदव्यासविरचितम् आदित्यादिनवग्रहस्तोत्रं सम्पूर्णम्॥ #navagraha #mantra #vedicastrology #vedicmarga #astrology #mantrachanting #music #sanskrit #fyp

About