@kali.yug.krodhah: Bhagavad Gita 16.21-16.23 त्रिविधं नरकस्येदं द्वारं नाशनमात्मन: । काम: क्रोधस्तथा लोभस्तस्मादेतत्त्रयं त्यजेत् ॥ १६.२१ ॥ tri-vidhaṁ narakasyedaṁ dvāraṁ nāśanam ātmanaḥ kāmaḥ krodhas tathā lobhas tasmād etat trayaṁ tyajet There are three gates leading to this hell – lust, anger and greed. Every sane man should give these up, for they lead to the degradation of the soul. एतैर्विमुक्त: कौन्तेय तमोद्वारैस्त्रिभिर्नर: । आचरत्यात्मन: श्रेयस्ततो याति परां गतिम् ॥ १६.२२ ॥ etair vimuktaḥ kaunteya tamo-dvārais tribhir naraḥ ācaraty ātmanaḥ śreyas tato yāti parāṁ gatim The man who has escaped these three gates of hell, O son of Kuntī, performs acts conducive to self-realization and thus gradually attains the supreme destination. य: शास्त्रविधिमुत्सृज्य वर्तते कामकारत: । न स सिद्धिमवाप्नोति न सुखं न परां गतिम् ॥ १६.२३ ॥ yaḥ śāstra-vidhim utsṛjya vartate kāma-kārataḥ na sa siddhim avāpnoti na sukhaṁ na parāṁ gatim He who discards scriptural injunctions and acts according to his own whims attains neither perfection, nor happiness, nor the supreme destination. Happy Dasara Everyone!!! #god #motivation #hindu #bhagavadgita #fyp